This page has been fully proofread once and needs a second look.

किं बहुना
 
--
विध्यण्डावधि वैभवं विधिहरित्र्यक्षावधिर्धिक्कृति-

र्
दोर्वीर्यं कुलशैलचालनसमुत्क्षेपप्रभेदावधि

धैर्यं प्राणविमोक्षणावधि चमूसङ्ख्या परार्थावधि-
धावधि-
र्
देयं ब्रह्मपदावधि प्रणमते तेषां सुपर्वद्विषाम् ॥११॥

तैश्च तथा निस्तुलैश्वर्यमदोद्वृत्तै रुघत द्यततमःप्रवृत्तिथि-
भि-
र्
विद्युन्मालिप्रभृतिभिरुद्वा दामभिर्दानवेन्द्रैः निरन्तर-

बन्दीगृह निर्व्याजसीमाक्रम निरपराधदण्डादिभि-

रहन्यहनि पौपीड्यमाना मानमपहाय निष्फलतयैव
तद्धृ

तद्भृ
त्यगृहबहिर्द्वाराणि अध्युष्याध्युष्य निर्विण्णा
:
शतमखमुखा: बर्हिर्मुखाश्च चतुर्मुखोपदिष्टबुद्धयो

दीनत्राणपरायणं नारायण[^*]मेव शरण मिच्छन्तः तच्छयन-

मन्दिरं- क्षीरसागरमुद्दिश्य प्रमुदिताः प्रतस्थिरैरे ।
 
3
 

 
[^
1. ]M.- हर
 

 
[^
2. ]M has gap tafor तमः
 

 
[^
3. ]A - पीड्यमान
 

 
[^
4. ]M omits अध्युष्य
 

 
[^
5. ]M omits बर्हिमुखाश्
 
M
 

 
[^*]
`IT’ starts here, all the preceding portion being
 

 
lost.