This page has not been fully proofread.

किंबहुना
 
विध्यण्डावधि वैभवं विधिहरित्यक्षावधिर्धिक्कृति-
दोर्वीय कुलशैलचालनसमुत्क्षेपप्रभेदावधि ।
धैर्य प्राणविमोक्षणावधि चमूसङ्ख्या परार्थावधि-
देयं ब्रह्मपदावधि प्रणमते तेषां सुपर्वद्विषाम् ॥११॥
तैश्च तथा निस्तुलैश्वर्यमदोवृत्तै रुघत तमःप्रवृत्तिथि-
विद्युन्मालिप्रभृतिभिरुद्वा मभिर्दानवेन्द्रैः निरन्तर-
बन्दीगृह निर्व्याजसीमाक्रम निरपराधदण्डादिभि-
रहन्यहनि पौड्यमाना मानमपहाय निष्फलतयैव
तद्धृत्यगृहबहिर्द्वाराणि अध्युष्याध्युष्य निर्विण्णा
शतमखमुखा: बहिर्मुखाश्च चतुर्मुखोपदिष्टबुद्धयो
दीनत्राणपरायणं नारायणमेव शरण मिच्छन्तः तच्छयन-
मन्दिरं- क्षीरसागरमुद्दिश्य प्रमुदिताः प्रतस्थिरैरे ।
 
3
 
1. M. हर
 
2. M has gap tar तमः
 
3. A - पीड्यमान
 
4. Momits अध्युष्य
 
5. Momits बर्हिमुखाच
 
M
 
`I starts here, all the preceding portion being
 
lost.