This page has not been fully proofread.

3
 
6
 
7
 
निःशङ्कसङ्गन्तकङ्कवलादिनहलाण्डजमण्डलीघोरारावधारा-
पूर्यमाणतिर्यङ्-जिनदमयनंदत्कृशानुमारुतभानुवरुणद्रुहिणा-
दि स्वप्रत्यर्थिदेवतामयतथा परित्यज्यास्त्राणि केवलं प्रमाणि
गृह्णत्सु शस्त्रहता देवा युद्धमृता इति भवन्ति पुनरपि देवा
अस्मासु च समरहता भवन्ति देवा एवेति मन्दीकृतप्रचारे-
ष्वसुरेषु अमरेषु च विक्रम्य रणरङ्गशायिनो दनुजा देवा
भवन्तः किमस्मासु छिद्रं गवेषयन्तीति विचिन्त्य मन्द-
विक्रमेषु मन्दीभूतं कर्म देवा हि कर्मफलोपभोगमात्र-
निरता न युष्मासु विप्रकरिष्यन्तीति असुराचार्यगिरा
प्रबोधितेषु च तेषु पुनरतिघोरप्रकारपुङ्खानुपुङ्खनिया-
त्यमानशरपञ्जर संक्षिप्यमाणंगगनाडुणं वरवरणसंश्रम
परिक्रान्त सुरकान्ता
करकङ्कणघणघणात्कार मुखरीकृत
 
10
 
1. A सङ्गीत
 
2. Mrepeats तटपादापापावमान
शरपाटित
 

 
0
 
शस्त्र
 
हैं
 
M. भृत
 
q M-चित्र
10. A - गवेषयिष्यन्तीति
11. A. Mald सुरा
12.A-घनघनात्कार ●
 
D
 
3. M - नटकृशानु
4.M- स्व॒वृत्यधिदेवता
 
5. A केवल ●
 
1}
 
7
 
-y
 
This is the em. szacling .
AM, शास्त्राणि
 
M
 
70