This page has been fully proofread once and needs a second look.

3
 
6
 
7
 
निःशङ्कसङ्ग[^1]न्तकङ्कवलादिहलाण्डजमण्डलीघोरारावधारा-
[^2]-
पूर्यमाणतिर्यङ्-जिनिनदमयनं[^3]त्कृशानुमारुतभानुवरुणद्रुहिणा-

दि स्व[^4]प्रत्यर्थिदेवतामयतथाया परित्यज्यास्त्राणि केवलं प्रमा[^5] (श)[^6]स्त्राणि

गृह्णत्सु शस्त्र[^7]हता देवा युद्धमृता[^8] इति भवन्ति पुनरपि देवा

अस्मासु च समरहता भवन्ति देवा एवेति मन्दीकृतप्रचारे-

ष्वसुरेषु अमरेषु च विक्रम्य रणरङ्गशायिनो दनुजा देवा

भवन्तः किमस्मासु छिद्रं[^9] गवेष[^10]यन्तीति विचिन्त्य मन्द-

विक्रमेषु मन्दीभूतं कर्म देवा हि कर्मफलोपभोगमात्र-

निरता न युष्मासु विप्रकरिष्यन्तीति असुरा[^11]चार्यगिरा

प्रबोधितेषु च तेषु पुनरतिघोरप्रकारपुङ्खानुपुङ्खनिया-
पा-
त्यमानशरपञ्जर संक्षिप्यमाणंगगनाडुङ्कुणं वरवरणसंश्रम
-
परिक्रान्त सुरकान्ता
करकङ्कणघणघणात्कार मुखरीकृत
 
10
 
1.
-
 
 
[^1]
A - ॰सङ्गीत
 

[^
2. M]M repeats तटपादा(प)पापावमान
वमान शरपाटित
 

 

[^3]M- ॰नटकृशानु॰
[^4]M- स्ववृत्यधिदेवता
[^5]A- केवल॰
[^6] This is the em. reading., A,M- शास्त्राणि
[^7]M- शस्त्रं
[^8]M- ॰भृत
[^9]M- चित्रं
[^1
0
 
शस्त्र
 
हैं
 
M. भृत
 
q M-चित्र
10.
]A - गवेषयिष्यन्तीति
11.

[^11]
A. M,M ald सुरा
d सुरा॰
[^
12.]A-घनघनात्कार
 
D
 
3. M - नटकृशानु
4.M- स्व॒वृत्यधिदेवता
 
5. A केवल ●
 
1}
 
7
 
-y
 
This is the em. szacling .
AM, शास्त्राणि
 
M
 
70