This page has not been fully proofread.

ततश्च -
 
ये पाताले ये समुद्र च दैत्या
ये दिक्कोणे ये बजे ये च शैले।
यत्र क्वापि ब्रह्मसृष्टा ये ये
सर्वेऽप्येते तत्र सङ्खीभूवुः ॥ २॥
 
1
 
को वा शैली को हरिः कश्च धाता
किं नः टण्वन्त्यागतानाहवाय ।
प्रक्ष्यामस्तांस्तदूलं चैन दैत्याः
सन्नदास्ते तंत्र युद्धाय सर्वे ॥ ३॥
 
ज्ञातेयेन तदानीसन्योन्येनामराश्च दैत्याश्च ।
सङ्क्रामाय समीयु संवर्त इवार्णवा सम्म ॥२४॥
 
2
 
तदा किल सदातनवैरानुबाद पताकिनीयुगलदोर्युग-
दोधूयमानसमसमयसमुन्मित्रित विकटत टिटाचदुलासि-
कुलविभिन्न सिन्धुर बन्धुर तरकन्धरान्तरालकशलसिरा
वलयमुखधमधमध्वनिवहद्दुधिरवाहिनीचपलतरङ्गसङ्घन
पतिलतटपादला पावमानशर पाटित पतितपता किकामालिका
 
1. A. कुली
 
2. A- सदा
 

 
3.M: सन्नद्ध
 
69