This page has been fully proofread once and needs a second look.

ततश्च -
 
--
 
ये पाताले ये समुद्र च दैत्या

ये दिक्कोणे ये बजेवने ये च शैले।

यत्र क्वापि ब्रह्मसृष्टा ये ये

सर्वेऽप्येते तत्र सङ्खीघीभूवुः२॥
 
1
 

 
को वा शैली को हरिः कश्च धाता

किं नः शृण्वन्त्यागतानाहवाय
प्

द्
रक्ष्यामस्तांस्तदूद्बलं चै दैत्याः
सन्नदा

सन्नद्धा
स्ते तंत्र युद्धाय सर्वे३॥
 

 
ज्ञातेयेन तदानीन्योन्येनामराश्च दैत्याश्च ।

सङ्क्ग्रामाय समीयु: संवर्त इवार्णवा सम्म ॥२: सप्त॥४॥
 

 
तदा[^
2
 
] किल सदा किल सदातनवैरानुबाद [^3]बद्धपताकिनीयुगलदोर्युग-

दोधूयमानसमसमयसमुन्मित्रित षितविकटत टिद्घटाचदुलासि-

कुलविभिन्न सिन्धुर बन्धुर तरकन्धरान्तरालकरालसिरा
-
वलयमुखधमधमध्वनिवहद्दुरुधिरवाहिनीचपलतरङ्गसङ्घ
ट्टन-
पतितटपादला (प)पावमानशर पाटित पतितपता किकामालिका
 

 
[^
1. ]A.- कुली
 

[^
2. ]A- सदा
 

 

[^
3.]M: - ॰सन्नद्ध
 
69