This page has been fully proofread once and needs a second look.

पञ्चमाश्वासः
 
ज्वलद्वरणमण्डलद्रुत सुवर्णपापत-

द्व
लत्सिमसिमायितद्विरदपङ्क्तिवाजिब्[^1]व्रजः

(र)[^2]च्चटचटाव: प्रचुरकीलजालोत्कटो

दहन् दनुजवाहिनी: शरमयो हरिः पातु वः ॥१२॥

तदनु च दनुजेन्द्रा विद्युन्मालितारकाक्षकमलाक्ष-

नामान:[^3] उद्दामभुज धामानश्चारमुखावधृत
त्रिमूर्तिसंरम्भाः

संभावसो[^4](य)न्तः स्वमात्मानं जम्भारिमुख निलिम्पादिजयेन

मिलन्तु विबुधाः शतमपीति[^5] कालो(ल)[^6]चोदिता निर्मर्याद-

बलगर्विताः सर्वतोऽपि बाला इमे स्थविरा एते स्त्रिय

इमा इत्यविचारयन्तो दानवजातिमात्रोपलक्षितं निखिल-

मपि बलमुद्योजयामासुः
 
2
 
पञ्चमाश्वासः
 

 
3.

 
[^1]
M - वाजी
 

[^
2. J] This is the em. hareading.
, All mss, read नेतृत्
 
नटत्॰
[^
3. ]A omits नः
 

[^
4. ]A- संभावन्तः
, M.- संभवन्तः
, This is the em. reading.

[^
5. ]All ms.s. add अजा न पश्यन्ति
 

[^
6. ]All mss. omit of
 
68