This page has been fully proofread once and needs a second look.

ततश्च
 

संवर्तवत्समुदिते जगतीतां विकारे

चन्द्रार्कयोश्च वियति[^1] भ्रमणे प्रशान्ते

हा हेति दैत्यनिहे च कृतप्रलापे

लोकत्रयीव मिलति स्म पुरत्रयी सा
 

 
ततश्च
 
मुमुदिरे सुचिरेण सुरेश्वरा

न भविता हि कथाप्यसतामिति

बत कथं कथमित्यसुराः पुन-
र्मुर्मुहुरेव मुहुर्मुहु श

र्मुमु[^2]हुरेव मुहुर्मु(हु)[^3]रा
कुलाः
 

 
इति त्रिपुरविजयनाम्नि चम्पू[^4]काव्ये शङ्करनाराय-

णावतरणं नाम चतुर्थ आश्वासः।
 

 
[^
1. ]M - विदधति
 
दल मुव
 

[^2]M- मुरेव
[^
3.] All mbss. omit हु
 

[^
4. ]A"- चम्बु
 

 
67