This page has not been fully proofread.

आगत्य त्वरया बलैरतिबलैरटोपि दिक्पालका :
दृष्टाः किञ्चिदिवेश्वरेण गुणशस्तुष्टाश्च ते तावता ।
शैलादिं प्रणताः प्रसाद्य तदनुज्ञाता दिशो भेजिरे
सन्नद्ध प्रेम थार्भटीभिरभितरवस्ता निरस्ता इव ॥ २९ ॥
गन्धर्वविद्याधर किन्नराद्या जगुर्ननर्ताम्सरसां समूहः ।
प्रसादयामासुरमुं मुनीन्द्राः स्तुत्वा स्तवैरागममौलिहट्टैः ॥ ३० ॥
इत्थं युद्धाय बद्धादरमवनिरथारूढमालक्ष्य देवं
त्र्यक्षं त्रस्यन्तु रक्षः पतव्य) इति गणाः समशः शङ्खनादैः ।
नानातीय प्रणादैः कठिन भुजतटोद्धट्टनैरट्टहासै.
ब्रह्माण्ड तत्प्रचण्ड प्रतिर हितदलत्सन्धिबन्धं वितेनु ॥३१॥
 
1. A - शैलारि
 
C
 
2. में प्रथमा
 
3. A - अभितस्त्र निरत इव
 
M. अभिस्त निरता... इव
 
4. Aomits किन्नरा
 
5. All mdisiomit य