This page has been fully proofread once and needs a second look.

आगत्य त्वरया बलै[^*]रतिबलैरटोष्टापि दिक्पालका :

दृष्टाः किञ्चिदिवेश्वरेण गुणशस्तुष्टाश्च ते तावता

शैलादिं[^1] प्रणताः प्रसाद्य तदनुज्ञाता दिशो भेजिरे

सन्नद्ध प्रेप्र [^2]थार्भटीभिरभित(स्त्रवस्ता निरस्ता) इव२९

 
गन्धर्वविद्याधर किन्न[^4]राद्या जगुर्ननर्ताम्सरसां समूहः

प्रसादयामासुरमुं मुनीन्द्राः स्तुत्वा स्तवैरागममौलिहट्टैः ॥ दृष्टै:॥३०

इत्थं युद्धाय बद्धादरमवनिरथारूढमालक्ष्य देवं

त्र्यक्षं त्रस्यन्तु रक्षः पतव्(य)[^5] इति गणाः समशःङ्घश: शङ्खनादैः

नानातीय तोद्यप्रणादैः कठिन भुजतटोद्धट्टनैरट्टहासै.
-
र्
ब्रह्माण्डं तत्प्रचण्ड प्रतिर हिटितदलत्सन्धिबन्धं वितेनु ॥३१॥
 

 
 
[^
1. ]A - शैलारि
 
C
 

[^
2. में]A- प्रथमा
 

[^
3. ]A - अभितस्त्र निरत इव
 
, M. अभिस्त निरता... इव
 

[^
4. ]A omits किन्नरा
 

[^
5. ]All mdisis. omit य