This page has not been fully proofread.

तेषु च केचिद प्रमेयबलोत्साहदर्पिता: सर्पिराहुत-
हुताशकल्पा अनल्पनलगर्वनिर्वर्तित
सर्वानयवस्तम्भ
निकुम्भमूचिरे ।
 
र्किं सप्ताधि कुलाचलान् पदतलै: सच्चूर्णयामोऽधुना
निश्चष्यैव समस्तमर्णवगणं किंवा पिबामो वयम्
ब्रह्माण्ड तलघहनेन शकली कुर्म: किमद्य क्षणात्
कॅण्डूर्नश्चिरसंभृता कथमिव क्षेप्या तदुत्प्रेक्ष्यताम् ॥२७॥
इति निकुम्भोऽपि दुरुहं सम्भावितानमून महारम्भा
नवलोक्यन् अनुपद मेव महान सङ्क्रामो भविष्यति । तत्र
युष्मानिर्भुज कण्डरप नेतव्येति गिरा तत्पर्यवस्थापन व्यग्र
आसीत।
 
*
 
2. M. सर्पों
 
3.1M. अनुपले
 
2. A. कण्डूतिश्चिर
 
* M. omits from महान् to त्वस्थाबलै in the
following page.
 
65