This page has been fully proofread once and needs a second look.

तेषु च केचिद प्रमेयबलोत्साहदर्पिता: सर्पि[^1]राहुत-

हुताशकल्पा अनल्पलगर्वनिर्वर्तित
सर्वायवस्तम्
भं
निकुम्भमूचिरे
 
र्

 
किं सप्ताधिपि कुलाचलान् पदतलै: सच्ञ्चूर्णयामोऽधुना

निश्चूष्यैव समस्तमर्णवगणं किं वा पिबामो वयम्

ब्रह्माण्डं तलघदृनेन शकली कुर्म: किमद्य क्षणात्
कॅ

ण्डूर्न[^2]श्चिरसंभृता कथमिव क्षेप्या तदुत्प्रेक्ष्यताम् ॥२७॥

इति निकुम्भोऽपि दुरुहं सम्भावितानमून् महारम्भा
-
नवलोक्यन् अनुपद [^3]मेव महान्[^*] सङ्क्ग्रामो भविष्यति । तत्र

युष्मानिभिर्भुज कण्डरप डूरपनेतव्येति गिरा तत्पर्यवस्थापन व्यग्र
आसीत।
 
*
 

 
 
[^1]M- सर्पी॰
[^
2. M. सर्पों
 
3.1M. अनुपले
 
2.
]A.- कण्डूतिश्चिर
 

[^3]M- अनुपले
 
[^
*] M. omits from महान् to त्वस्थारयाबलै in the
following page.
 
65