This page has not been fully proofread.

(विस्मय) मन्तरायो गंजाननसभाजनाभावकृत इति निभाव्य
सभाजनेन तमनुगृह्णन्तु उपसम्भृतपरमगौरव समुत्थाप्य
निगमतुरङ्गमान आश्वास्य च निःश्वासबहुलं कल लभुवम्
असुरजयाय धरणीरंथं समुत्क्षिप्य पुष्पवचक्रे.
यांचक्रे।
 
6
 
ये भूर्भुव: स्वरभितो निवसन्ति रुद्रा-
स्ते देवदेवभवकर्ण्य रणाय यान्तम् ।
कोधोद्धता: प्रतिभय भुकुटीविटङ्का
प्रादुर्बभूवुरति दी प्रमहात्रिशलाः ॥२६॥
एक डिञ्चितुर्दशाष्टवदन आणाक्षनाडूदराः
सिंह व्याघ्रतरत्र क्षाशरभ श्येनाश्वंयाना श्रिताः ।
कोथानिज्वलिताननाः परिध निस्त्रिंश (त्रि) इलायुधा
गर्जन्तः प्रमथाः शिवस्य पुरतः सङ्ख्यातिगाः सङ्गताः॥२७॥
 
1. This is the em.reading.
Alumisd read न समयम्
22. 14- अन्वगृह्णन्तु
 
3.M. उपसंहृत
4. M - भूर्भुवस्सुवः
 
0
 
5. M - सान्तः
6. Mhas in brackers कुटिलित
भुकुटिं निरीक्षमाणा
Athas कुटिलित भूनिरीक्ष
 
माणाः ।
 
7. A "अक्षि"
 
M
 
8. M - श्येनाश्च
 
* There seems to be a gap. Construction not clear.
 
64