This page has been fully proofread once and needs a second look.

(विस्मय)[^1] मन्तरायो गंजाननसभाजनाभावकृत इति निभाव्य

सभाजनेन तमनु[^2]गृह्णन्तु[^*] उप[^3]सम्भृतपरमगौरव: समुत्थाप्य

निगमतुरङ्गमान् आश्वास्य च निःश्वासबहुलं क(म)लभुवम्

असुरजयाय धरणीरंथं समुत्क्षिप्य पुष्पवच्चक्रे.
चालयांचक्रे।
 
6
 

 
ये भूर्भुव: स्वरस्वर[^4]भितो निवसन्ति रुद्रा-

स्ते देवदेववकर्ण्य रणाय यान्तम् [^5]
को

क्रो
धोद्धता: प्रतिभय भुभ्रुकुटीविटङ्का
:[^6]
प्रादुर्बभूवुरति दी प्रमहात्रिशूलाः ॥२६॥

 
एक डिञ्चिद्वित्रिचतुर्दशाष्टवदनघ्राणाक्षनाडूबाहुदराः

सिंह व्याघ्रतरत्र क्षाक्षुऋक्षशरभ श्येनाश्वंव[^8]याना श्रिताः
कोथा

क्रोधाग्
निज्वलिताननाः परिध निस्त्रिंश (त्रि)शूलायुधा

गर्जन्तः प्रमथाः शिवस्य पुरतः सङ्ख्यातिगाः सङ्गताः॥२७॥
 

 
[^
1.] This is the em.reading.
Alul miss. read read स्मयम्

[^
22. 14]M- अन्वगृह्णन्तु
 

[^
3.]M.- उपसंहृत

[^
4. ]M - भूर्भुवस्सुवः
 
0
 

[^
5. ]M - सान्तः

[^
6. ]M has in brackerts कुटिलित
भु
भ्रुकुटिं निरीक्षमाणा
:।, At has कुटिलित भूभ्रूनिरीक्ष
 
माणाः
 

[^
7. ]A "- ॰अक्षि"
 
M
 

[^
8. ]M - श्येनाश्च
 

[^
*] There seems to be a gap. Construction not clear.
 
64