This page has been fully proofread once and needs a second look.

तदात्वे च मन्दमिव चरणारविन्दं विन्यस्य जन्यहेतो.
-
रखिलं जगत्कुक्षिषिंभरावारोहंति नीललोहिते, परस्पराश्लि
र्ति-
ष्यदतलादिसकलपातालभ्रमनिरुच्छ्वासमर्दिततत्तल्लोक-

सत्त्वजालमति[^1] भुग्नफणावलयफलायनोपायगवेषणव्यग्र-

फणाधरेश्वरम् अतर्कितोपनमदति भारभङ्गुरपतङ्गशशाङ्क
-
मयरभाङ्गयुगल प्रवेश पट पटरटज्झटिति विघटित ब्रह्माण्ड -
-
भाण्डसरभसमज्जन क्षुभितमहावरणोदकप्रसक्तबुद्बुदा
-
वर्तसहस्रदुरन्तभ्रान्तसमीपतर विध्यण्डमण्डलम् अव-

खण्डितपदक्रमसंजू पतित पतितविसंज्ञनिगमलुरङ्गमुखलीन-

खलीनसभामाकर्षण प्रवृत्ति [^2]निपात्यमान बिविगतमानसूत
-
पदाभिषिक्तकमलभवं हाहाकार मुखर हाहादिगन्धर्व-

सिद्धचारणम्मप्युन्मुखबर्हिर्मुखमभिपतन्त[^3]मवनीरथं

शिवशक्ति पुपुंरुपया शिवसमानमहिमा मांमाधवस्तत्क्षण

मुक्षरूपधरः समुद्दधार। ततश्च तरुणेन्दुमौलिरियाय
 
3.

 
[^1]
M - इतिभुग्न"
 

[^2]A- ॰प्रवृत्त॰
[^
3. ]M - य- पतन्तद्वनीरथं
 
2. A" "प्रवृत्त"
 
-B
 
-
 
63