This page has been fully proofread once and needs a second look.

ततश्च तमकाल मलित चतुरर्णवी कोलाहलधोरमारव-

 
माकलयन
घोरमारव-
माकलयन्
कलाधरशकलमौलिखेंख[^1]गम्य समस्तमप्युपनत-

माहवौंवो[^2]पकरणं समन्द[^*]हासचलितापाङ्गसमालिङ्गितगिरिजा
-
मुखजलजात संविलासचलित भूभ्रूलतानुमत: त्रिपुरदानव-
दारणाय तत् [^*] तत्
तत्क्षणमेव सन्नाह

 
आबद्धय चर्मवसनं परिवेष्टय पृष्ठ-

लम्बज्जैज[^3]टावलयमर्शशाङ्कमौलि:

मुक्त्वा मृगार्भकवराभयदानमुद्राः

सर्वैः करेशरै: परिममर्श महायुधानि ॥२४॥
 
आलम्ब्य नन्दिकरमद्रिसुतां निवर्त्य
हेरम्बमग्निभुवमप्यनुमन्यमान:।
देवर्षिभिर्जयजयेति निवेद्यमानो
भूमीरथं पुरहरः स्वयमारुरोह
॥२५॥
आलम्ब्य नन्दिकरमदिसुतां निवर्ज्य
हेरम्बमग्निभुवमप्यनुमन्यमान:
देवर्षिभिर्जयजयेति निवेद्यमानो
भूमीरथं पुरहरः स्वयमारुरोह ॥ २५ ॥
 

 
[^
1. ]A - अवगत्य
 

[^
2. ]M. उपकरणाय
 

[^
3.]M-छटा
 

[^
* ]M omits from समन्दहास. to दारणाय
 
मैं
 
62