This page has been fully proofread once and needs a second look.

किञ्च ते भञ्जितधर्मसेतवो विभिन्न[^1]मर्यादा:
शास्त्रातिलङ्घिनो मात्राधिकबलगर्विताः सर्वतः क्रतुभिरेव[^2]
जीवन्ति देवता इति उत्पा[^3]टितयज्ञवाटा निर्वापितसर्वाग्नयः
(मु)[^4]ण्डितस्रुगभाण्डा भक्षयन्तो दीक्षितानप्यनु[^5]च्चारितयज्ञ
शब्दमाच्छादितधर्म[^6]मस्तमिता[^7]ध्ययनमस्तविस्तृत[^8]स्वाहा-कारमनभिस्फुटस्वधा[^9]कारमलक्षितवषट्कार[^10]मतिबुभुक्षित-
सहस्राक्षम् अतिकृशकृशानु विवशपाशधरम[^11]निःश्वस-
च्छ्वसनम् अलसबेरकुबेरमनु[^12]द्दण्डदण्ड[^13]धरमपधै-
र्यदिविषदाचार्य[^14]मतिदीनदिनपति हाहाकृतहाहादिगन्धर्व-
कुलम् अखिलमपि जगद्वयाकुलीचक्रु:।
 
[^1]M- विभक्त°
[^2]M- एवं
[^3]M - उत्पादित°
[^4]A,M - मण्डित°
[^5]M- अनुच्चारिता:
[^6] Aaads°तन्त्र°
[^7]M- has धन for अध्ययन
[^8]M- °विचित्रित°
[^9]A- °स्वाहाकार°
[^10]A- °वर्षुमिति
[^11]A- निःश्वसित
[^12]A- अनुदण्ड°
[^13]M- omits °दण्ड°
[^14]M – आचान्य