This page has not been fully proofread.

सङ्घीभवन्तः क्षणं क्षणं युगमित्र क्षिपन्ति स्म! कतिपये
तु कपटशीला कार्यक्षमांस्त्यक्ष्यतीति दौर्बल्यमभि
नयन्तः प्रतिक्षणनाटितमूर्च्छाप्रवृत्तयस्तद्ग्रत (एव
स्थिताः)।
 
दु
 
है
 
किंबहुना पाकशासन प्रभृतयोऽपि हरित्पतयः शिव
स्थादिपरिकरीभवनयोग्यता पर्वतादिषु महत्स्वेवेति
निश्चिन्वन्तोऽपि रथाङ्गपाणिबाणीभावमनुस्मृत्य
कथमस्मासु पर्यवस्थतीति रणरणकतः परस्परस्य
मुखान्यवलुलोकिरे !
 
इत्थं त्रैलोक्यरूपे परिणमति रमे मानवा दानवास्ते
देवाश्चावासलोपादुपरिधृतमहाभारसंभुग्नकण्ठाः ।
 
5
 
सार्धं (दारैः) कुमारै: पशुभिरपि पढ़ काप्यनासादयन्त-
स्त्वष्ठा दृष्टाश्च पश्चात् प्रतिकृति सहशाः स्यन्दनस्था नैनन्दुः ॥ २७ ॥
 
6
 
1. A - प्रत ?
Memits प्र J
: AMT एल
A- सिताः
 
3.
 
MT.:
 
4. A अपरिधृता
 

 
5. A. सार्द्धा-रै:
 
6. A नानन्दु:
 
-
 
+ A-
कतिपये 15 कार्या lost due to tereakage in the leaf
2 T - पाकशासन 10 परिणमति lose in least damage.
 
;
 
58