This page has been fully proofread once and needs a second look.

सङ्घीभवन्तः क्षणं क्षणं युगमित्र क्षिपन्ति स्म! कतिपये
[^+]
तु कपटशीला:[^*] कार्या[^+]क्षमांस्त्यक्ष्यतीति दौर्बल्यमभि

नयन्तः प्रतिक्षण[^1]नाटितमूर्च्छाप्रवृत्तयस्तद्ग्रत (एव
[^2]
स्थिताः)[^3]
 
दु
 
है
 

 
किं बहुना पाक[^f]शासन प्रभृतयोऽपि हरित्पतयः शिव
स्
-
थादिपरिकरीभवनयोग्यता पर्वतादिषु महत्स्वेवेति

निश्चिन्वन्तोऽपि रथाङ्गपाणिबाणीभावमनुस्मृत्य

कथमस्मासु पर्यवस्थतीति रणरणकतः परस्परस्य

मुखान्यवलुलोकिरे !
 

 
इत्थं त्रैलोक्यरूपे परिणमति रमेथे[^f] मानवा दानवास्ते

देवाश्चावासलोपादुपरिधृतमहाभारसंभुग्नकण्ठाः
 

सार्धं[^
5
 
सार्धं
](दारैः) कुमारै: पशुभिरपि पढ़ कादं क्वाप्यनासादयन्त-

स्त्वष्ठाढा दृष्टाश्च पश्चात् प्रतिकृति दृशाः स्यन्दनस्था नैनन्दुः [^6]
 
6
 

 
 
[^
1. ]A - प्रत ?
त्, Me omits प्र J
:

[^2]
A,M,T-

[^3]
A- सिताः
 
3.
 
, M,T.- स्मिता:
 

[^
4. ]A- अपरिधृता
 

 

[^
5. ]A.- सार्द्धा-रै:
 

[^
6. ]A- नानन्दु:
 
-
 

[^
+ ]A-
कतिपये 15to कार्या lost due to tereakage in the leaf
2

[^f]
T - पाकशासन 10to परिणमति lose in least damage.
 
;
 
58