This page has not been fully proofread.

तथाहि-
गन्धर्वेषु सुधाशनेषु दनुजेष्वन्येषु वा संभ्रमा-
देको न क्षणमीक्ष्यते यदि तदा तत्पुत्रमित्रादयः ।
अद्यायं विहितो स्थावयव इत्यालोच्य शोच्यानना
देहि त्वष्टर प्रसीद भगवर्नित्य-चुरत्याकुलम् ॥२६॥
अपि च तदा तदाकस्मिक मन्यथा भवनं प्रत्येकमपि
प्रतिक्षणमांशङ्कमाना देवादेलावतः कालस्यापि न विकृ
तानीति (अ) खिलान्यानि पुनः पुनरवेक्षमाणाः प्रति-
भयास्तमिलकर्तव्यबुद्धयः केऽपि पलायन्ते स्म दिगन्तेषु ।
अन्ये पुनः ज्ञास्थति चेदयन्यथयिष्यतीति विचार्य
विश्वकर्मडष्टिपथ परित्यागेन तत्पश्चाभागे निशब्द-
भवनता निलीयन्ते स्म ! इंतरे च नायमुपयुक्तानन्यथा
करिष्यतीति थिया रथमल कुर्वन्त इव तत्समीपमागत्य
 
4. A,Momit न
 
5. A,M omit अब
 
1.M.
 
इंडूचुः
2. M - प्रतीक्षण
3. 4. देवादेव तावत:
 
* 7- नायम् 60 कपटशीला: (in p.58) lost in leaf damage
 
57