This page has been fully proofread once and needs a second look.

तथाहि-
-
गन्धर्वेषु सुधाशनेषु दनुजेष्वन्येषु वा संभ्रमा-

देको न क्षणमीक्ष्यते यदि तदा तत्पुत्रमित्रादयः

अद्यायं विहितो स्थावयव इत्यालोच्य शोच्यानना

देहि त्वष्टरमुं प्रसीद भगवर्न्नित्य-यू[^1]चुरत्याकुलम् ६॥

अपि च तदा तदाकस्मिक मन्यथा भवनं प्रत्येकमपि

प्रति[^2]क्षणमांमाशङ्कमाना देदैवादेलातावतः कालस्यापि न[^4] विकृ

तानीति (अ) खिलान्याङ्गानि पुनः पुनरवेक्षमाणाः प्रति-

भयास्तमिकर्तव्यबुद्धयः केऽपि पलायन्ते स्म दिगन्तेषु

अन्ये पुनः ज्ञास्ति चेदयन्यथयिष्यतीति विचार्य

विश्वकर्मदृष्टिपथ परित्यागेन तत्पश्चाद्भागे निश्शब्द-

वनता[^5] निलीयन्ते स्म ! इं। इतरे च नाय[^*]मुपयुक्तानन्यथा

करिष्यतीति थिधिया रथमल ङ्कुर्वन्त इव तत्समीपमागत्य
 

 
 
[^1]M- इडूचुः
[^2]M- प्रतीक्षण
[^3]A- दैवादेव तावत:
[^
4. ]A,M omit न
 

[^
5. ]A,M omit अ
 
1.M.
 
इंडूचुः
2. M - प्रतीक्षण
3. 4. देवादेव तावत:
 

[^
* 7-]T- नायम् 60to कपटशीला: (in p.58) lost in leaf damage
 
57