This page has been fully proofread once and needs a second look.

लु
 
भग्ने चक्रे नियोक्तुं रथंचरणतया धारितं[^1] तस्य पश्चा
-
ज्
ज्योतिश्चक्रं निबद्धं पृभुभिरजमुखै राशिभिनैर्नेमिभागैः

रक्षायै चाक्षदण्डः समजनि स परः पुष्करद्वीपमध्य-

स्थास्तुनुर्ब्रह्मांण्डलेखी तदवहदनिशं पुष्करः पादपो यः

स्वरभेदभवत्पदक्रमाः प्रणवावर्तशतोपलक्षिताः।

अभवॉवल्लाँलिलाइ ताङ्गमण्डना निगमा एवं तुरङ्गमास्तदा ५॥
वध यव

विधिरथ सारथीभूय व्याकरणैरेव कशा[^3]भिरभू
(भित:)

सञ्चारयन्निगमान्निबबन्ध वसुन्धरास्यन्दने !
 

 
एवं क्षणमात्र[^4]मन्यथान्यथा परिणमति जगन्मात्रे

क्षणमपि इदमीदृशमिति कुत्रापि वस्तुनि विश्वासगमा-

लौकिकी[^5] प्रवृत्तित्यद्भुतासीत्
 

 
[^
1. ]M दारु
-
भं, T- दारुतं
 
T
 
दु
 

[^2]
A-नेमभागै:
, M-नेनिभः
 
भङ्गै:
[^
3. ]A., M - कशाभूरभूतः
 
3
 

[^
4.] क्षणमात्रान्यथान्यथा
 

[^
5. ]A .- लौकिकां, T- लौकिका
 
T- लौकिकानों
 
56
 
नां