This page has not been fully proofread.

रेव श्यामलैः जनदैरुत्प्रेक्ष्यन्ते । तेषां च बन्धनं तटि.
 
लताभिरेव सुकरम् !
 
सहि भूरादिभिर्लोकैर्नहुभूमो महीरथः ।
भूषितः कल्पवृक्षादिकल्पिलैरम्बरा दिभिः ॥ २२॥
ततश्चैतानि तान्यासन्
 
कैलासो रथमध्यमग्रघटितं चक्रं तु तद्वेधसः .
पीठाम्भोरुह मुन्नतोन्नतमहाजालं विशालं दिवि !
नक्षत्राणि सुमानि मौक्तिकसरास्तारा ग्रहा दर्पणाः
क्षुद्रच्छत्रगणा इमे परिधयस्ते केतवः केतवः ॥२२॥
 
नवकन क चित्रिता रुण खण्डांशुरूप हिकासहशाः।
स्यन्दनमभितो बन्दा रोहितलतिका व्यराजन्त ॥ २३१
 
2.M, T - चित्रितारुणा
 
2.1M..जरूत्प्रेक्ष्यन्ते
A: जदैशत्प्रेक्ष्यन्ते
 
55