This page has been fully proofread once and needs a second look.

रेव श्यामलैः जल[^1]दैरुत्प्रेक्ष्यन्ते । तेषां च बन्धनं तटि.
 
-
ल्ला
ताभिरेव सुकरम् !
 

 
हि भूरादिभिर्लोकैर्हुभूमो महीरथः

भूषितः कल्पवृक्षादिकल्पिलैतैरम्बरा दिभिः ॥ २२॥
॥११॥
 
ततश्चैतानि तान्यासन्
 

 
कैलासो रथमध्यमग्रघटितं चक्रं तु तद्वेधसः .

पीठाम्भोरुह मुन्नतोन्नतमहाजानालं विशालं दिवि !

नक्षत्राणि सुमानि मौक्तिकसरास्तारा ग्रहा दर्पणाः

क्षुद्रच्छत्रगणा इमे परिधयस्ते केतवः केतवः॥१२॥
 

 
नवकनचित्रिता [^2]रुण खण्डांशुरू हिट्टिकासदृशाः।

स्यन्दनमभितो बन्दाद्धा रोहितलतिका व्यराजन्त ॥ २॥१
 
।।
 
 
[^1]M- जरूत्प्रेक्ष्यन्ते, A: जदैरुत्प्रेक्ष्यन्ते
[^
2.]M, T - चित्रितारुणा
 
2.1M..जरूत्प्रेक्ष्यन्ते
A: जदैशत्प्रेक्ष्यन्ते
 
55