This page has not been fully proofread.

1
 
किमनेन काकदन्त विचारण। यथा तथा वास्तु 1
इदमिह पौराणिकदुर्बिल सितं, कन्थं निश्वयवा एव
काला नेमयो भवन्तु । कथं वा ताहशमन्तरिक्षमक्षदण्डो-
ऽस्तु । अन्यच नश्रुतमतः पूर्वं द्वाभ्यामेव चक्राच्या
महानपि रथचलतीति । एताहशानि बहूनि सन्ति । किं
तदनुक्रमणेन ! इदमिदानीमौचित्यादेवमुन्नीयते ।
चक्राकारतयारित मध्यविरो यश्चक्रवालांचलों
यहा दैत्यभिदस्त्रिविक्रमनजोः पाणौ रथाङ्ग महत!..
तद् द्वन्दु तुहिनाको गिरिवरे बद्धवा महापस्करे
मन्ये भूमिरथं सुखेन चकृषुश्चक्रैश्चतुर्भिर्हया: ॥२०॥
 
उपरि च क्रमोन्नताः सर्वतः पर्वता एवं रथस्तम्भाः
परिणताः। आच्छादनं च तदुपरि नालिकेर दलैरिव सजलै-
5
 
6
 
1. A- पूर्वभाध्या मेव
1M-पूर्वाभ्यामेव
 
2. M° सुबरो
3..A - तुहिनाकारे
 
4.4. सुरै
 
5. T- एवं
 
6. Tomics सजलैः
 
54
 
.