This page has been fully proofread once and needs a second look.

1
 
किमनेन काकदन्त विचारेण। यथा तथा वास्तु 1

इदमिह पौराणिकदुर्बिवि सितं, कन्थं निश्वयवा एव

काला नेमयो भवन्तु । कथं वा तादृशमन्तरिक्षमक्षदण्डो-
ऽस्तु
अन्यच नच्च न श्रुतमितः पूर्वं[^1] द्वाभ्यामेव चक्राच्या
भ्यां
महानपि रथश्चलतीति । एतादृशानि बहूनि सन्ति । किं

तदनुक्रमणेन ! इदमिदानीमौचित्यादेवमुन्नीयते

 
चक्राकारतयारितस्ति मध्यविसुषिरो यश्चक्रवालांचलों
यहा
लाचलो
यद्वा
दैत्यभिदस्त्रिविक्रमनजोःतनो: पाणौ रथाङ्गं महत!..
त्।
तद् द्वन्दुदुं तुहिनाको[^3]करे गिरिवरे बद्धवा महापस्करे

मन्ये भूमिरथं सुखेन[^4] चकृषुश्चक्रैश्चतुर्भिर्हया: ०॥
 

 
उपरि च क्रमोन्नताः सर्वतः पर्वता एवं रथस्तम्भाः

परिणताः। आच्छादनं च तदुपरि नालिकेर दलैरिव[^5] सजलै-
5
 
[^6
 
]-
 
[^
1. ]A- पूर्वभाध्या भ्यामेव
1
, M-पूर्वाभ्यामेव
 

[^
2. ]M- ° सुबरो

[^
3..]A - तुहिनाकारे
 

[^
4.4.]A- सुरै
 

[^
5. ]T- एवं
 

[^
6. ]T omicts सजलैः
 
54
 
.