This page has not been fully proofread.

अन्य भगवानर विन्दलोचन: सबहुमानभन्दस्मित-
विषयीकृतं तमुवाच । साधु भोरसाधु इङ्गितज्ञोऽसि ।
किंबहुना । नातिवक्तव्योऽसि जानास्येव प्रस्तुतं
!
देवकार्यम् । तद्‌चितमेव देवदेवस्य भगवतः श्रीमतो
नीलकण्ठस्य ख्यादि मम मनोरन्यानुगुणं सम्पादनीयम्।
इत्याकर्ण्य सदैत्यारे गिर प्रत्याह साञ्जलि।
चित्तमाराधयाम्पंघ क्षणेन भवतामिति ॥४॥
 
अपक्रम्य शुचिर्भूत्वा समासीनस्सुखासने ।
ध्यायति स्म क्षण तत्सदेवमेव भनत्विति ॥५॥
तदानीन्तनानि च कर्माणि लोकविस्मयकराण्येव
 
तथा हि
 
पर्यन्तच्युतपर्वताहति दलह्माण्ड भाण्डध्वनि -
भ्रान्तरवान्त दिगन्त सिन्धुरमहा फीट्कारघोर स्थिति।
अश्रान्तं परितोऽपि वारिधिययः परिवादी कृता
सघस्स्यन्दनरूपमाप मृदुतां प्राप्य स्वयं मेदिनी ॥६॥
 
1. M उपक्रम्य
 
22. M - ब्रह्माण्ड कनि (भाण्डोदरे)
 
52
 
1