This page has been fully proofread once and needs a second look.

अन्य भगवानर विन्दलोचन: सबहुमानन्दस्मित-

विषयीकृतं तमुवाच । साधु भोस्साधु इङ्गितज्ञोऽसि

किं बहुना । नातिवक्तव्योऽसि जानास्येव प्रस्तुतं
!

देवकार्यम् । तद्‌। तदुचितमेव देवदेवस्य भगवतः श्रीमतो

नीलकण्ठस्य ख्यारथादि मम मनोरन्याथानुगुणं सम्पादनीयम्।

 
इत्याकर्ण्य स दैत्यारे र्गिरं प्रत्याह साञ्जलि
:।
चित्तमाराधयाम्पंघयद्य क्षणेन भवतामिति ॥४॥
 

 
अपक्रम्य[^1] शुचिर्भूत्वा समासीनस्सुखासने

ध्यायति स्म क्षण तत्सणं तत्तदेवमेवंत्विति ॥५॥

 
तदानीन्तनानि च कर्माणि लोकविस्मयकराण्येव
 
तथा हि
 
--
 
पर्यन्तच्युतपर्वताहति दलब्रह्माण्ड [^2]भाण्डध्वनि -
-
भ्रान्तरवान्त स्वान्तदिगन्त सिन्धुरमहा फीट्कारघोर स्थिति
:।
अश्रान्तं परितोऽपि वारिधियः परिवादी पुरैवाद्रीकृता
सघ

सद्य
स्स्यन्दनरूपमाप मृदुतां प्राप्य स्वयं मेदिनी ॥६॥
 

 
[^
1. ]M- उपक्रम्य
 

[^
22. ]M - ब्रह्माण्ड कनि (भाण्डोदरे)
 
52
 
1