This page has been fully proofread once and needs a second look.

तेषु च जङ्‌मेषु पौरा: प्रतिप्रयाणं जलाशय-

निर्माणनिर्विण्णाः प्रतिवेश्म स्थापयन्ति स्मं नित्य-
म नित्य-
जलानि पुष्कलावर्तकशकलानि । अपि च तेषां

चक्रेर[^1]वालाद् बहिरपि निरारङ्कुशगतिकतया तमो जयाय

शिरोगृहेषु बबन्धुर्महान्ति नक्षत्राणि
 

 
तानि त्रीणि पुराण्यवाप्य तपसा वेधोवरात्युद्धता:

विद्युन्मालिमुखास्त्रयोऽ
सुखरा लोकत्रयीकण्टकाः ।
जहुदै

जह्रुर्दे
ववधूः प्रजह्रुरमरान् संजडुराजूह्रुरार्तानृषी
-
नाज हुह्रुर्वसु भूर्भुवस्स्वर[^2]भितोऽप्येवं विजह्रुश्चिरम् ॥ १०॥

तदानीं च स्त्रीणां[^3] विरूपता जरा वाप्यलं शील-

संरक्षणाय सौन्दर्यं बन्दी[^4]ग्रहणाय मुनीनां च निर्मांस-

शुष्कशरीरता प्राणभरणाय समांसता तु दुर्मरणायेति

संवृत्तम् !
 

 
[^
1. ]M - चक्रवाल
 

[^
22. ]M - अहितः
 

[^
3.] This is the emi. reading
 

All miss read ISTUT
 
5
 
स्तण
[^
4. ]M - पदग्रहणाय