This page has not been fully proofread.

तेषु च जङ्‌मेषु पौरा: प्रतिप्रयाण जलाशय-
निर्माणनिर्विण्णाः प्रतिवेश्म स्थापयन्ति स्मं नित्य-
जलानि पुष्कलावर्तकशकलानि । अपि च तेषां
चक्रेवालाद बहिरपि निरागतिकतया तमो जयाय
शिरोगृहेषु बबन्धुर्महान्ति नक्षत्राणि ।
 
तानि त्रीणि पुराण्यवाप्य तपसा वेधोवरात्युद्धता:
विद्युन्मालिमुखास्त्रयोऽ
सुखरा लोकत्रयीकण्टकाः ।
जहुदैववधूः प्रजहरमरान संजडुराजूषी
नाज हुर्वसु भूर्भुवस्स्वरभितोऽप्येवं विजहश्चिरम् ॥ १०॥
तदानीं च स्त्रीणां विरूपता जरा वाप्यलं शील-
संरक्षणाय सौन्दर्य बन्दीग्रहणाय मुनीनां च निर्मांस-
शुष्कशरीरता प्राणभरणाय समसता तु दुर्मरणायेति
संवृतम् !
 
1. M - चक्रवाल
 
22. M - अहितः
 
3. This is the emireading
 
All miss read ISTUT
 
5
 
4. M - पदग्रहणाय