This page has been fully proofread once and needs a second look.

सम
संमयर्देऽद्
य कपर्दिवाहनवृषव्या[^1]मर्दितोऽहं क्ष
णं
नन्दी[^2]मन्दमताडैयडय[^3]च्छिवसदस्यद्य प्रकोपोऽपि माम्

दृष्टोऽहं क्षणमीश्वरेण दयया स्पृष्टस्त्वहं भृङ्गिणे-

त्यन्योन्याहित[^4]संकथं मुमुदिरे[^5] शश्वदिशामीश्वराः ॥२
 

 
इति भरद्वाजकुलजलाधिकौस्तुभ - श्रीमद-श्रीमद[^6]द्वैतविद्या-
चार्य
श्रीकण्ठमतनिर्वाहधूर्व -चतुरधिकशत प्रबन्ध
निर्मित्यलंकर्मी श्रीमद
श्रीमद[^7]
प्पय्यदीक्षित सौदर्य - सोदर्य-श्रीमदाञ्च्चान्दीक्षित-
पौत्रण
नारायणदीक्षितात्मजेन श्री[^8]भूमिदेवीगर्भसंभवे
श्रीमद्‌

श्रीमद
तिरात्रयाजिलाना विरचिते त्रिपुरविजयनाग्म्नि चैम्पू-
[^9]-
काव्ये शिवप्रसादो नाम तृतीय आश्वासः समाप्तः
 
[^10
 

 
]।
 
[^
1. A - ]A - ॰व्यामर्दितो भंक्ष
'
णं, M- ॰व्यामदतितो भंक्षणं
 
O
 

[^
2. ]M - न मन्दमतां यच्छिवसदस्य
प्रकोपेऽपि मा
 
म्
[^
3.
 
]A omits टु
 

[^
4 A]A omits त
 

[^
5. AJ]A,M - मुमुपदिरे
 

 
5
 
49
 

[^
6.] T omits श्रीमदद्वैतविद्याचार्य

[^
7. ]A - श्रीमदप्पय

[^
8. ]A,M aomit श्री भूनिंनिदेवी
गर्भसंभवे

[^
9. A ]A- चम्बुकाव्ये
 

[^
10. ]A omits समाप्तः