This page has not been fully proofread.

निर्निमेषेषु सोडीनमीक्षमाणेषु गीर्वाणेषु सानन्दमन्द-
स्मितं किमियदेव निर्दहामि त्रीणि पुराणि। परिश्रान्तोऽसि
गोविन्द विश्रम्यतां मयापि विश्रभ्यते क्षणमित्यभिधाय
'तत्क्षणमेव शिल्पि लप) कर्म विचक्षणविश्वकर्मनिर्मित
अन्तर्राणिचित्रित नर्मगृह प्रविवेश!
 
अनन्तरं नन्दिकेश: स्वयमप्यन्तः प्रविशन दुन्दुभी (भि) -
ताइनपुष्पवृष्टिपूर्वक किमितः कर्तव्यमस्माभिरुपदिशेति
पीड्यमानः सम्पादयतरे निलिम्पाः शम्भो ख्यादि-
संभारानित्युपदिश्य त्वरितमन्तर्जगाम
निष्क्रान्ते जगतः प्रभौ स्वयमुमाकान्ते मुकुन्दस्तदा
सानन्दप्रभवं क्रमेण विगलत्सङ्कोचधीराकृतिः।
सुत्राम्णः पतगेश्वरस्य च करावालम्ब्य लम्बाम्बरः
स्वेच्छालापनिरक्शः परिवृतो जज्ञे सुरैरुत्सु ॥20॥
 
4.1M. त्रिपुराणि
2. Momits विश्रम्यतां मयापि
3. M - निर्मित अधर्मणि
 
T- विनिर्मित अथर्ममणि 8. A. सूत्रा
 
4. A:- कमिल:
 
M - सुत्रा(मा)
 
5. A,M, T - उपविश्य
 
9. ५.७- स्वेच्छालाभ
 
48
 
6. A - जगते
 
1. A - विगलव्यकोचराकृतिः
M - विगलन्यो चराकृतिः