This page has been fully proofread once and needs a second look.

निर्निमेषेषु सोडीनद्ग्रीवमीक्षमाणेषु गीर्वाणेषु सानन्दमन्द-

स्मितं किमियदेव निर्दहामि त्रीणि[^1] पुराणि। परिश्रान्तोऽसि

गोविन्द विश्रम्यतां[^2] मयापि विश्रभ्म्यते क्षणमित्यभिधाय
'

तत्क्षणमेव शिल्पि (लप) कर्म विचक्षणविश्वकर्मनिर्मि
तं[^3]
अन्तर्राम[^3]णिचित्रितं नर्मगृहं प्रविवेश!
 

 
अनन्तरं नन्दिकेश: स्वयमप्यन्तः प्रविशन् दुन्दुभी (भि) -
-
तानपुष्पवृष्टिपूर्वकं किमितः[^4] कर्तव्यमस्माभिरुपदिशेति

पीड्यमानः सम्पादयत रे निलिम्पाः शम्भो ख्यारथादि-

संभारानित्युप[^5](दि)श्य त्वरितमन्तर्जगाम

 
निष्क्रान्ते जगतः[^6] प्रभौ स्वयमुमाकान्ते मुकुन्दस्तदा

सानन्दप्रभवं क्रमेण विगल[^7]त्सङ्कोचधीराकृतिः।

सुत्राम्णः[^8] पतगेश्वरस्य च करावालम्ब्य लम्बाम्बरः

स्वेच्छा[^9]लापनिरक्शःङ्कुश: परिवृतो जज्ञे सुरैरुत्सु कै:20२०
 
4.

 
[^
1]M.- त्रिपुराणि

[^
2. ]M omits विश्रम्यतां मयापि

[^
3. ]M - निर्मित- निर्मितंर्मणि
 
, T- विनिर्मित अर्ममणि 8.
[^4]
A. सूत्रा
 
4. A
- कमित:- कमिल:
 
M - सुत्रा(मा)
 

[^
5. ]A,M, T - उपविश्य
 

[^6]A- जगतं
[^7]A – विगलव्यकोङ्कोचराकृतिः, M- विगलन्यङ्कोचराकृतिः
[^8]A- सुत्रा, M- सुत्रा(मा)
[^
9]T. ५.७C- स्वेच्छालाभ
 
48
 
6. A - जगते
 
1. A - विगलव्यकोचराकृतिः
M - विगलन्यो चराकृतिः