This page has not been fully proofread.

गया च हिरण्यहिरण्याक्षप्रभृतिभ्यो
 
रक्षितं जगदियन्तं
 
3
 
7.
 

 
कालम् अपि त्वंद्य पुनरशक्ततया विज्ञापित ईति
सविनयमनुच्च मुक्तवानस्मि । यथाशक्ति च मोहितास्त्रिपुर
दानवाः । यत्सृजति पद्मजन्मा तवं मूर्तिभिरेव पच्चभिर्भूतः
जगदखिलं त्वद्रूपम् तत् संहर रक्ष वा स्वैरम! इति सवि
नयमनुञ्चमनी) चमग्रस्तमनिरस्तमना तिमनम्बूकृत-
मगूढार्थमपि गरुडासनेन सभयमीरितां विज्ञप्तिमाकर्ण-
यन् भवार्णव कर्णधारशिवः किमुत्तरमाजापयिष्यति
सर्वज्ञ इति चिन्तयत्सु निशब्देषु निष्कम्पेषु निसर्गतो
 
10
 
1. A omits तु
2. Tomits from इति
 
के उक्तवान्
 
3.
 
4
 
N
 
सविनय अनुयमनि
चवानस्मि
 
4. A had
 
between
 
gap
 
तद व मूर्तिभिरेव
5. A omits तत्सं
6. Aomits क्ष
 
17. M - मेस्वर 6t0r स्वैरम
8. M. अनुचमन्तिचमग्रस्त
9. M - आज्ञापयिष्यसि
स. इति
 
10. M - चिन्तयति निशब्देष्ट
निष्कर्मपेठ
A - चिन्तयत्युशब्देष्व
निष्कम्पेठ
 
0
 
47