This page has been fully proofread once and needs a second look.

देवोऽपि देवकुलचापलतः पिनाकी

(साचिस्मित)[^1]च्छुरणसुन्दरवक्त्रवृन्दः
भू

भ्रू
संज्ञयैव विनिवार्य स नन्दिके
 
शं
पप्रच्छ केशवमनक्षरमक्षिपातै: १९॥

अनन्तरमरविन्दलोचन:[^2] सानन्दमिंदममिदम[^3]वादीत्

अस्ति देवस्य चित्ते कुमारस्य बालविलसितं[^4] तारकासुर-

(निषूदनम्) [^5]। तस्य[^*] खलु महासुरस्य पुत्रास्त्रयःय:। पुरा

शिशव इत्युपेक्षिताः। कमलाक्षप्रभृतयस्त्रीणि पुराण्य-

धिवसन्तः त्रीणि जगन्ति निर्दहन्ति । तेषां च चेष्टितानि

निर्मर्यादानि अनुचितः[^6] प्रभु संवि(सन्निधा)[^7] वसत्प्रसङ्ग इत्युपा-

रम्यते । अस्ति च मयि स्थापितो[^8] भवद्विभिर्जगद्र क्षणाधिकारः
 
र:।
 
[^
1
 
5. A - निष्ठ षर:
 
M- निष्ठ-दनः
 
2.
]A, M- सा- - ......सिनच्छिछुरण

[^
2. M]M omits लोचनः
 

[^
3. M]M omits इंद
इदं
[^
4. M. ]M- ॰हसितं
 

[^5]A- निष्ठ.....षर:, M- निष्ठ....दनः
[^6]M- अनुमतः
[^7]A- सन्ति यावसत् विप्रसङ्ग, M- सन्ति यावसत् प्रसङ्ग
[^8]A- स्थापिते
[^
*] "fT" resebumes here orn waords,
 
6. M - अनुमतः
 
7.4 - सन्ति यावसत विप्रसङ्ग
M - सन्ति धावसत प्रसङ्ग
8.A - स्थापित
 
46
 
.