This page has not been fully proofread.

किं कालकूट इर कञ्चन भीमवृत्तिः
किं वाभ्रुसिन्धुरिव काचन दुर्विनीना ।
फ्रांस स्थितो (सम्म) वहितो जगतां हिताय
 
यञ्चान्यदस्ति तपसस्तव मूलभूतम् ॥ १६॥
 
3
 
इति वदति भगवति भगक्षेत्र है ति दामोदर: सामोदः
पुनरवाढीत्। सर्वज्ञ न परबोध्या जगतां वृत्तिः ।
जगन्मयस्त्वमसि । भवदुक्ति प्रत्युक्ति स्पृहया तदपि
ब्रवीमि पुनरुक्तम् ।
 
1
 
चतुराननमान भेदन-
क्षणदुर्दान्तकृतान्त मर्दन
स्मरशासन) शासनं तवा-
प्यतिलङ्केत कथं जिजीविषुः ॥ २७॥
कथं पुनरस्वस्ति जगतस्सकललोकशङ्करे शङ्करे
जगत्स्वामिनि इति क्रमेण प्रकृतमपि कार्य विवक्षति
1. M. स्थितोऽस्थव्यवहितो 5. this is the suggested
heating. All mss. omit
this worol.
 
2. M - मूलभूतः
3. A. - भगनेत्रवृद्धि
4A स्वर
 
6. M - [च ठ्याप्यातिलोत
7. M - जगत्स्वानि मेण
प्रकृतमपि
 
--
 
}
 
A resumes here onwards.
 
44