This page has not been fully proofread.

पादः पातितकुर्विनीत शमनोर: पीठनिष्पीडनो
मौलिदुर्ल लितोचल(सुरनदी दुर्ग सर्वकषः।
कण्ठः कुण्ठित दुर्विचिदनुजोन्माथी च सोड्यं कर:
तल्किं येन कृतं हितं न जगतामहेषु ते शङ्कर ॥२४॥
इति स्तुतिं मुकुन्दस्य मन्दमाकर्णयन हरः।
व्याजहार हरि हर्षवाचाल मुखपञ्चकः ॥२५॥
किं हरे भेद इव तत्त्वतस्तु क्रियते विकाल) सनमेव ?
तदारता मेतत् । कच्चिद्रव्याहतस्ते जगद्रक्षणव्यापारः ।
कच्चिदनुत्ये (त्से) कस्सृजति जलजपीठस्सकलम्
जगत् कचित्कालेषु वर्षति पर्जन्यः कच्चिदर्णवास्साप्तापि
मर्यादी नातिवर्तन्ते । कञ्चिद्वमति ज्योतिषां चक्रम् ।
कच्चिच स्वस्ति गोब्राह्मणेभ्यः कञ्चिदपि सुखं
जीवलोकस्य ।
 
1. This is the emended reading.
 
M- चलत्युरनदी दुर्गस्य
 
2. This is the e-mended heating
M. - दुर्वि...दन्माथ
 
43