This page has been fully proofread once and needs a second look.

पादः पातितकुदुर्विनीत शमनोर: पीठनिष्पीडनो

मौलिर्दुर्ल लितोच्चल(त्सुरनदी दुर्गर्व) सर्वंकषः।

कण्ठः कुण्ठित दुर्विचि(षश्चि(^2) दनुजोन्माथी) च सोड्यं कर:
तल्
।।१४।।
तत्
किं येन कृतं हितं न जगतामहेङ्गेषु ते शङ्कर ४॥

 
इति स्तुतिं मुकुन्दस्य मन्दमाकर्णयन् हरः।

व्याजहार हरिरिं हर्षवाचाल मुखपञ्चकः ५॥

 
किं हरे भेद इव तत्त्वतस्तु क्रियते विकाक(ल) सनमेव ?

तदास्ता मेतत् । कच्चिद्र। कच्चिदव्याहतस्ते जगद्रक्षणव्यापारः

कच्चिदनुत्ये (त्से) कस्सृजति जलजपीठस्सकलम्

जगत् कच्चित्कालेषु वर्षति पर्जन्यःय:। कच्चिदर्णवास्साप्तापि

मर्यादीदां नातिवर्तन्ते । कञ्चिद्भ्रमति ज्योतिषां चक्रम्
कच्चि

कच्चिच्
च स्वस्ति गोब्राह्मणेभ्यः कञ्य:। कच्चिदपि सुखं
जीवलोकस्य
 

 
 
[^
1.] This is the emended reading.
 
, M- चलत्युरनदी दुर्गस्य
 

[^
2.] This is the e-mended hreatding
., M. - दुर्वि...दन्माथ
 
43