This page has been fully proofread once and needs a second look.

ततस्स गोविन्दः समन्दस्मितमेव तुष्टाव तमष्ट-

मूर्तिम्
 

 
ओं नमस्सञ्चिदानन्दल क्षाष(णायाखि) [^1]लात्मने

यो गिभिर्मृग्यमाणाय परस्मै ब्रह्मणे नमः ०।

 
मूलाधारचतुर्दलाम्बुज
भवत्प्रासाद मौल्युन्मना (नी ?)

स्थानव्यञ्तित शुद्धनिष्कल चिदानन्दावभासाकृति
म्।
त्वां वन्दे प्रतिसन्ध्यमन्धकरिशयो(पो)[^2] ग्रन्थिजमत्रयं दारय
न्
चक्रा(ब्जं)[^3] स्फुट्यन्निरुद्धपवन: प्राप्तस्सुषुम्नाध्वना ॥१
 
3
 

 
नमस्त्रिपञ्चनेत्राय पञ्चवक्त्राय शम्भवे !
 
4
 

क्रु(श्चाप्पवनाकाश)[^4] ज्योतिरारब्धमूर्तये २॥
 
त्वं सर्व

 
त्वं सर्वं
सहसे दयामयतनुस्त्वं जीवनं त्वं जगत्-

प्राणस्त्वं विबुधान्(भिबिभर्षि सक्)[^5] सवनै स्त्वय्येव शब्दोदय:

त्वं नक्तं दिवभासके च महसी त्वं देवतानां मु
खं
नैवं चेत्तव मूर्तवियश्शिव कथं तिष्ठन्तु लोकास्त्रयः ॥२३
 
।।
 
 
[^
1.1]M. - ॰लक्षणया लीलात्मने
लक्षणयाखिलात्मने
 
is the aemended reading

[^
2. ]Mhas has ॰रिपौ, रिपो
रियो
is the emended Yreading.

[^
3. ]M has gap in the place of off
 
बजं, This is the emended reading.
 

[^
4-2
 
4.
] This is the emended reading
 
M had चायवदावेश
5. विभाषि is the emended
fz
ading,
M has चापवदाकेशे
[^5] षिभर्षि is the emended reading, M
has विभदी