This page has not been fully proofread.

1
 
अनन्तरं जलन्धराभिहितोऽपि निरस्यरोमन्थ-
माकुचिततनो: किचिदिव वृषादवरुह्य सभ्रमप्रणय
प्रसारितैर्देशभिरपि भुर्जेचतुर्भुजमुद्दधा। परिजहार
च तंद्क्षसि लक्ष्मीसन्निधानात् प्रणयपरी रम्भणम
दयमानः कटाक्षयामासच सविनयनन्दी रितालोक
शब्द: पद्मनाभकृत नामनिर्देशान पाकशासनमुखान
दिगीशानटाला सैन्तिकृष्ठान प्रणतानन्यानपि विद्वरतो
वन्दमानान् वृन्दारकान् तदनु दनुजशासनश्चतुर्भुज-
चन्द्रशेखरमहिमस्तवाय मन्दमञ्जलिद्वन्द्वमाबबन्ध
आलिङ्गन) प्रणमन्निव व्रजवधूधूर्तः स्वयं मेदिनी -
मयालिङ्गति चारजलिं विश्चयलक्ष्मी मसौ वक्षसि ।
इत्थं (मुग्धनथा) गणान्प्रतिवेद) युच्चै: सहास) हरे
मन्दस्नेरमुखाम्बुजौ हरिहरौ व्रीडापराची शिवा ॥९॥
 
4. M - विकृत
 
22. T- सुखा
3. T-अष्टापि
 
Momits this word.
 
5.M, T- आलिङ्गात
 
6. MYeads इत्यमुद्धृतथा which
is metrically wrong.
 
इत्थे मुग्धतयाँ is the suggested
 
reading.
 
7.0m - वदन्ति
 
8. M - सहासो
 
41
 
*T is wanting in a leaf containing the portion
इत्यमुद्रतया तारकासुर (निषूदनम्) (on p.46)