This page has been fully proofread once and needs a second look.

तथा हि
 

अशिक्षित क्षुद्रकुटी निवेश-

खेदाः प्रयाणेष्वपि येषु पौराः

सुखेन मञ्चेषु गृहे शयाना

हन्तेषुष्टदेशानभजन् क्षणेन ॥७॥
 
गृहेषु

 
गृहेषु[^1]
रथ्यासु तथापणेषु

सदैकरूपेषु जनाश्चरन्तः

न ते विदुस्तानि विदेशगानि

विना बहिर्निर्गमनं पुरेभ्यः ॥७॥
 
2
 
८॥
 
सञ्चरत्सु, पुरेष्वेव[^2] नरास्तेषु, सुखोषिताः।
 

आचार इति यानानि संररक्षुर्गृहे गृहे ॥ ९॥
 

 
[^
1..]A. गृहे नख्यासु
 
- गृहे न रथ्यासु
[^
2. ]A - पुरेष्वेव तेषु नराः सुखोषिता: ।
पुरे

M- पुरेष्
वेतेषु नराः सुखोषिताः।
 
1
 
4