This page has been fully proofread once and needs a second look.

धार्यमाणचरणारविन्दः स्कन्दा[^1]ग्रजदत्तदूर्वाङ्कुरास्वाद [^2]समय-
वै
द-
ल्गि[^3]तकरकुरङ शिशुश्शशिखण्डमण्डनो विद्युमण्डलापाण्डर-

कलेबरद्युतिरिन्दीवरकोकनदपुण्डरीकारविन्दपङ्कजमाला-

नुकारिमुखपञ्चक [^5]श्शिशिरसञ्चरदपाङ्ग पञ्चदशकानुगृहीत -
-
तुर्दिशवन्दमानकर्मन्दिजनो जनार्दनमार्गनिहितेक्षणः

क्षणं [^7]बभूव
 

 
अनन्तरं नन्दिकेशः केशवाय सुरगणमेलनविलम्बिने
-
पुन:[^8] प्रेमथान्[^9] नियुञ्जानो भृद्धिङ्गिणमपि निर्विदिदेश !

 
प्र
त्याह नन्दिनं भृङ्गी ततः क्रोधभयङ्करः

संचन भ्रमस्वेद निर्मुष्टसान्द्र भस्मावगुण्ठनः ॥५॥

 
मया दृश्यः स्पृश्यस्त्वरितमभिगम्य प्रणतिभिः

प्रसाधोद्यो विज्ञाप्यः प्रमथपतिरेव व्रतमिदम् ।
शिर

शिर[^10]
श्चिछिन्तां भिन्तामपि मम वपुः कोऽपि शतधा

पे पद्भयां शम्भोर्न परभुश्वनीमुखमीक्षे कथमपि इति ॥६॥
 
3
 

 
 
[^
10
 
2. 4.
]A- सदाग्रजदत्त'
 
दो
॰, T- एकदाग्रजदत्त
 

[^
2. ]A,M have सदा tfor आस्वाद

[^
3.in]M, T - - ॰वलित
 
O
 
5.

[^4]
T- पञ्चर
6. Tomits शिशिरसञ्चर
 
7. AM - क्रां
 
४. Tadds पुनः
.9. A- प्रथमान्
 
10. M - शिरश्किलॉ भिन्नामपि
 
4.7
- अनुविन्द
, A.,M - अनुवि
stefart
द्य, अरविन्द is the emended reading.
 
3

[^5]T- ॰पञ्चर॰
[^6]T omits शिशिरसञ्चर॰
[^7]A,M- कणं
[^8]T adds पुनः
[^
9
 
i
 
]A- प्रथमान्
[^10]M- शिरश्छिन्नांभिन्नामपि