This page has not been fully proofread.

तेऽपिं पाकशासनप्रभृतयो नाकवासिनस्सहावतीर्णपवन-
सन्निधानमौसल्तिदहनसंपत्सुरखोष्णेषु मानसजलेष्ववतीर्थ
शीतंजमेन सुखमीलितह शश्चिरमैत्वरमाणात पस्ते पिरे । तेषु
- च सहस्रलोचनः कण्ठद घ्वजल निमग्नः सारूप्यभ्रान्त शफर -
पट्टननिमीलदाकर्णलोचनावत्ति निर्मज्जदप्सरडकुल कुवलय
कुड्रामलबुद्धिप्रसारितनख लिखितमुकुलिताक्षबद्ध शुकुटी-
परम्परः कथच्चिदपि प्रतिक्षणनियमितेन चेतसा समारशंध
स्मराशतिम् वरुणोऽपि निजावासतथा सरोजल परिहत्य
बोकिटारीरस्य तपस्थिद्धिरिति सिद्धिकॉमस्तीरदेश-
मागत्य ध्यायति स्म भस्मावकुण्ठितो नीलकण्ठम् ।
वैश्र्वणोऽपि नित्यैश्वर्यश्रमालसतया तपःश्रान्ति विश्रान्ति-
13
 
रहितः तपस्यतो नभस्वतस्समीपे तपस्तेपे । कृतिपये लु
 
2. M - मांसधिते
 
2. M. त्वरमाणाः
 
357- कुध्मळ
(A.M कूर्न-न्तु
4. M, T - मुलिताक्षी
5.5A पंप्रतीक्ष नियमेन
 

 
(M - प्रतीक्ष्य नियमेन
 
6.M, T. समाराधयत
2. A. निजावासताय
 
0
 
8. M - अपरिहृत्य
 
9. M.T- नाक
 
10.5A-कर्म:
(M-
M - कर्म (ण):
 
O
 
M.CA- तिन
१T७ - स्थिर
12. A - वैश्रवणे
13. Tomits विश्रान्ति
14.SA
हितः
न हेतोः
 
15. Momits लु
 
15
 
-
 
36