This page has been fully proofread once and needs a second look.

तृतीय आश्वासः
 

 
कमलानि सहस्रमर्पयिष्यन् गिरिशे तेषु तदैक[^1]वर्जितेषु

स्वदृशोद्धृतया तमर्चयन् द्राव्दक् दनुजारिस्तुतीतनुतां गिरीरां प्रसादम्

इत्थेथं विमोह्य दनुजान दनुजान्तकारी

नारायणोऽपि मुनिरूपमपास्य हृष्टः

सार्धं सुरैस्सुरगिरे: कटके ष्वकार्यों-
षी-
दुग्रं प्रसादयितुमुग्रतरं तपाँपांसि ॥२॥
 
तै

 
थाहि -
 
[^4]--
 
दीर्घाम् श्रीभांवासन्दप्रसृतानि[^5](बि)सबहिर्निःसन्तानाभिपद्म-

व्यामुक्त श्वासहृश्ष्यद्ववतदन विधिनुतो च्चारणश्चारणेड्यः

वैकुण्ठः कण्ठदंध्ने पयसि सह सुरैस्संवसन्निर्निमे
षं
ध्यायन्नायम्य चेत स्त्रिपुरविजयि (द) [^6]रुद्रसूक्तं[^7] जजाप ॥३॥
 
7
 
2. 7.

 
[^1]T-
तदेकनिर्जितेषु

[^
2. ]A- दृशोद्धृतथा
धूतया, M: - दृशोदतथा
 
द्धतया
[^
3. ]M.,T- प्रसादः
 

[^
4. ]M ormits तथाहि
 

[^
5. ]M - – ॰प्रसृतमपि
 
, A, T - - ॰प्रसृतपि
 

[^
6. J] This is the emenodeod lreading.
 
All mss. have त्रिपुरविजयिनं
 
35
 

[^
7. ]A adds थे