This page has not been fully proofread.

अतीतेषु च केषुचिहिनेषु-
यत्कौटिल्यमपाङ्‌योरंथ च' या वाचा पराची गति-
र्या च क्रोधकठोरता प्रणतिभिःश्रान्ते ऽपि कान्ते चिराट
तत्सर्वं सविशेषमा विरंभवत् तत्रैवं कान्ताजने
तत्सर्वैरभिनन्दातां रति पतेराश्चर्यमाचार्यकम् ॥२४॥
असुराः पुनरेवमेव धर्मान्चलिताश्चक्रधरोक्तमोक्षकामा
मधुपाननिकेतमग्न्यगार विदधुदैवगृहं च नाट्यशालाम्
अपि च निरस्तदेवताराधना देवता इव कॉमिनी: निश्पचार-
माराधयामासुः किं च ते त्यक्ताग्निहोत्रा वैधाग्नी निव
जाठराग्नी नवहिताः सर्पयामासुः ।
 
इति भरद्वाजकुलजलधिकौस्तुभ श्रीमदद्वैताचार्य
श्रीकण्ठमत निर्वाह धूर्वह चतुरधिकशतप्रबन्धनिर्मित्यलङ्क-
मीणः श्रीमदम्पय्यदीक्षितसोदर्य श्रीमदाच्चान्दीक्षितपौत्रस्य
श्रीमन्नारायणदीक्षितात्मजस्य श्रीमदतिशतयाजिनः कृतिषु
त्रिपुरविजयनानि चम्पूकाव्ये त्रिपुरदानवमोहनं नाम द्वितीय आश्वास
 
2. A. M. प्रतिभिः
2.1M. आविरभूत
3. M .. कामिनीभिः
निरुपचारम्
 
4. Aadds देवताग्निहोत्रा
5. Tomits श्रीमद्वैताचार्य
 
6. 7 - श्रीनारायण
 
7. A - चम्बु
 
g
 
* A,Momic from श्रीकण्ठ 10 अलङ्कमण
 
za začakaja akną pa
 
34