This page has been fully proofread once and needs a second look.

अतीतेषु च केषुचिहिद्दिनेषु-
-
यत्कौटिल्यमपाङ्‌योरंथ च' या वाचाचां पराची गति-

र्या च क्रोधकठोरता प्रणतिभिःश्रान्ते ऽपि कान्ते चिरा
त्।
तत्सर्वं सविशेषमा विरंभवत् तत्रैवं कान्ताजने

तत्सर्वैरभिनन्दाद्यतां रति पतेराश्चर्यमाचार्यकम् ॥२४॥

 
असुराः पुनरेवमेव धर्मान्च्चलिताश्चक्रधरोक्तमोक्षकामा
:
मधुपाननिकेतमग्न्यगारं विदधुदैर्देवगृहं च नाट्यशालाम्

अपि च निरस्तदेवताराधना देवता इव कॉमिनी: निश्[^3] निरपचार-

माराधयामासुःसु:। किं च ते त्यक्ताग्निहोत्रा[^4] वैधाग्नी निव
निव
जाठराग्नी नवहिताः र्पयामासुः
 

 
इति भरद्वाजकुलजलधिकौस्तुभ श्रीमद[^5]द्वैताचार्य

श्रीकण्ठमत [^*]मतनिर्वाह धूर्वह चतुरधिकशतप्रबन्धनिर्मित्यलङ्क-

मीणः [^*]श्रीमदम्पय्यदीक्षितसोदर्य श्रीमदाच्चान्दीक्षितपौत्रस्य
श्रीम

श्रीम[^6]
न्नारायणदीक्षितात्मजस्य श्रीमदतिशतरात्रयाजिनः कृतिषु

त्रिपुरविजयनाम्नि चम्पू[^7]काव्ये त्रिपुरदानवमोहनं नाम द्वितीय आश्वास
 
2.
:।
 
[^1]
A., M. प्- व्रतिभिः

[^
2.1]M.- आविरभू
त्
[^
3. ]M ..- कामिनीभिः
, निरुपचारम्
 

[^
4. ]A adds देवताग्निहोत्रा

[^
5. ]T omits श्रीमद्वैताचार्य
 

[^
6. ]T- श्रीनारायण
[^
7 - श्रीनारायण
 
7.
]A - चम्बु
 
g
 

* A,M omic from श्रीकण्ठ 10to अलङ्कर्मो
 
za začakaja akną pa
 
34