This page has not been fully proofread.

दानवसुन्दर्य:-
दृष्ट्वा रक्ताः स्वयमभित्त्यन्तरेणापि द्रुती.
भक्त्या तामणि विदधते पादसंवाहनानि ।
सैन्त्रस्यन्ति प्रसभसियया क्षेपण्ठ ग्रहेषु
 
3
 
क्रीडाकोपात्प्रणमति विटेडप्यन्वगन्वळ्प्रयान्ति ॥ २२ ॥
 
लज्जन्ते रतिकूजितेषु बलवत्कर्णौ पिधायाकुला-
श्रादून कुर्वति कामुके निदधते पाणीन विहस्योरसि ।
बैतद्युक्त मिति क्षिपन्ति तरुणान् बिम्बाधरं चुम्बतः
कुध्यन्त्यम्यधिक नरखै विलिखिताः क्रीडासु वक्षोजयोः ॥ २२॥
 
सुलभन्दूत्यम चापलग
 
लमचाटुवचः केशमनपराधभयम्।
धन्यैर्विटैस्तदानोमुर्पभुक्तं त्रिचलराणि दिवसानि ॥२३॥
 
1. A,M सन्त्रस्थती
 
2. A. M, T- कर्ण
 
3. M - अन्वगच्छत्
 
4.A.T. चुम्बितः
 
5. A, M. उपभुक्ति
 
33