This page has been fully proofread once and needs a second look.

दानवसुन्दर्य:-
-
दृष्ट्वा रक्ताः स्वयमभित्सन्त्यन्तरेणापि द्रुदूती.
-
र्
भक्त्या तामणियूनामपि विदधते पादसंवाहनानि
सैन्त्र

सन्त्र[^1]
स्यन्ति प्रसभसिया क्षेपण्ठ [^2]ग्रहेषु
 
3
 

क्रीडाकोपात्प्रणमति विटेप्यन्वगन्वळ्क्प्रयान्ति२२
 

 
लज्जन्ते रतिकूजितेषु बलवत्कर्णौ पिधायाकुला-

श्रादूनचाटून् कुर्वति कामुके निदधते पाणीन् विहस्योरसि
बै

नै
तद्युक्त मिति क्षिपन्ति तरुणान् बिम्बाधरं चुम्बतः
कु
[^4]
क्रु
ध्यन्त्यम्प्यधिकंखै र्विलिखिताः क्रीडासु वक्षोजयोः२२॥
 

 
सुलभन्दूत्यम चापलग
 
लमचाटुवचः केक्लेशमनपराधभयम्।

धन्यैर्विटैस्तदानोनीमुर्पप[^5]भुक्तं त्रिचतुराणि दिवसानि ॥२३॥
 

 
[^
1. ]A,M- सन्त्रस्यन्ती
 

[^
2. ]A. ,M, T- कर्ण
 

[^
3. ]M - अन्वगच्छत्
 

[^
4.]A.,T.- चुम्बितः
 

[^
5. ]A, M.- उपभुक्ति
 
33
 
तिं