This page has not been fully proofread.

प्रवृत्तिशासीत। तदानीं चं तेषु पुरेषु
मालवशं गता बाला वृद्धा भर्तृवशंगताः ।
सन्नद्धयौवना नार्यस्सर्वास्सर्ववशं गताः ॥१८७५॥
इदं च तत्र वञ्चनामांहात्म्यम् -
 
प्रस्वार्ण प्रतिपालय भर्तुरल संख्या वृत्तिदृष्टप्रिया
निद्रान्तीव चिराय जोर विहतिध्यानेन लीना प्रिया
सोडप्येषा स्वपित व्रजामि सुखमित्यास्तां परां चिन्तय
 
नित्थं वञ्चयतोः परस्परमपि व्युष्टा निशा कामिनोः ॥ १९ ॥
मिथः प्रतार्य निर्यान्तौ भ्रमेण मिलितौ पथि।
दम्पती त्वत्परीक्षार्थमिति निर्दोष निर्गमौ ॥ २०॥
अपि च तदा दानवकुलपोलिकानामपूर्वतया समुलवण-
मन्मथाविर्भावस्य नूतनतथाप्यभिसारावतारस्य कतिपयेषु
दिनेषु कुलटाजन परिहास्यः प्रकार आसीत्। तथा हि
 
1. A - पतेषु
M - व्रतेषु
 
w
 
TC - परेषु
 
2.4- जारहतिमानने
 
A - जारहतिर्मानन
 
32
 
3. T- पालिताना