This page has been fully proofread once and needs a second look.

प्रवृत्तिरासीत्। तदानीं च तेषु पुरेषु[^1]-
मातुर्वशं गता बाला वृद्धा भर्तृवशंगताः।
सन्नद्धयौवना नार्यस्सर्वास्सर्ववशं गताः॥१८॥
 
इदं च तत्र वञ्चनामाहात्म्यम्-
प्रस्वापं प्रतिपाल्य भर्तुरलसव्यावृत्तिदृष्टप्रिया
निद्रान्तीव चिराय जार[^2]विहतिध्यानेन लीना प्रिया।
सोऽप्येषा स्वपितु व्रजामि सुखमित्यास्तां परां चिन्तय-
न्नित्थं वञ्चयतोः परस्परमपि व्युष्टा निशा कामिनोः॥१९॥
मिथः प्रतार्य निर्यान्तौ भ्रमेण मिलितौ पथि।
दम्पती त्वत्परीक्षार्थमिति निर्दोष निर्गमौ॥२०॥
 
अपि च तदा दानवकुलपालिकानामपूर्वतया समुल्बण-
मन्मथाविर्भावस्य नूतनतयाप्यभिसारावतारस्य कतिपयेषु
दिनेषु कुलटाजन परिहास्यःप्रकार आसीत्। तथा हि
 
[^1]A- पतेषु, M- व्रतेषु, TC- परेषु
[^2]M- जारहृतिमानेन,A- जारहृतिर्मानन
[^3]T- ॰पालितानां